रिख् + णिच्+सन् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिष्यते
रिरेखयिष्येते
रिरेखयिष्यन्ते
मध्यम
रिरेखयिष्यसे
रिरेखयिष्येथे
रिरेखयिष्यध्वे
उत्तम
रिरेखयिष्ये
रिरेखयिष्यावहे
रिरेखयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषाञ्चक्रे / रिरेखयिषांचक्रे / रिरेखयिषाम्बभूवे / रिरेखयिषांबभूवे / रिरेखयिषामाहे
रिरेखयिषाञ्चक्राते / रिरेखयिषांचक्राते / रिरेखयिषाम्बभूवाते / रिरेखयिषांबभूवाते / रिरेखयिषामासाते
रिरेखयिषाञ्चक्रिरे / रिरेखयिषांचक्रिरे / रिरेखयिषाम्बभूविरे / रिरेखयिषांबभूविरे / रिरेखयिषामासिरे
मध्यम
रिरेखयिषाञ्चकृषे / रिरेखयिषांचकृषे / रिरेखयिषाम्बभूविषे / रिरेखयिषांबभूविषे / रिरेखयिषामासिषे
रिरेखयिषाञ्चक्राथे / रिरेखयिषांचक्राथे / रिरेखयिषाम्बभूवाथे / रिरेखयिषांबभूवाथे / रिरेखयिषामासाथे
रिरेखयिषाञ्चकृढ्वे / रिरेखयिषांचकृढ्वे / रिरेखयिषाम्बभूविध्वे / रिरेखयिषांबभूविध्वे / रिरेखयिषाम्बभूविढ्वे / रिरेखयिषांबभूविढ्वे / रिरेखयिषामासिध्वे
उत्तम
रिरेखयिषाञ्चक्रे / रिरेखयिषांचक्रे / रिरेखयिषाम्बभूवे / रिरेखयिषांबभूवे / रिरेखयिषामाहे
रिरेखयिषाञ्चकृवहे / रिरेखयिषांचकृवहे / रिरेखयिषाम्बभूविवहे / रिरेखयिषांबभूविवहे / रिरेखयिषामासिवहे
रिरेखयिषाञ्चकृमहे / रिरेखयिषांचकृमहे / रिरेखयिषाम्बभूविमहे / रिरेखयिषांबभूविमहे / रिरेखयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषिता
रिरेखयिषितारौ
रिरेखयिषितारः
मध्यम
रिरेखयिषितासे
रिरेखयिषितासाथे
रिरेखयिषिताध्वे
उत्तम
रिरेखयिषिताहे
रिरेखयिषितास्वहे
रिरेखयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषिष्यते
रिरेखयिषिष्येते
रिरेखयिषिष्यन्ते
मध्यम
रिरेखयिषिष्यसे
रिरेखयिषिष्येथे
रिरेखयिषिष्यध्वे
उत्तम
रिरेखयिषिष्ये
रिरेखयिषिष्यावहे
रिरेखयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिष्यताम्
रिरेखयिष्येताम्
रिरेखयिष्यन्ताम्
मध्यम
रिरेखयिष्यस्व
रिरेखयिष्येथाम्
रिरेखयिष्यध्वम्
उत्तम
रिरेखयिष्यै
रिरेखयिष्यावहै
रिरेखयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिरेखयिष्यत
अरिरेखयिष्येताम्
अरिरेखयिष्यन्त
मध्यम
अरिरेखयिष्यथाः
अरिरेखयिष्येथाम्
अरिरेखयिष्यध्वम्
उत्तम
अरिरेखयिष्ये
अरिरेखयिष्यावहि
अरिरेखयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिष्येत
रिरेखयिष्येयाताम्
रिरेखयिष्येरन्
मध्यम
रिरेखयिष्येथाः
रिरेखयिष्येयाथाम्
रिरेखयिष्येध्वम्
उत्तम
रिरेखयिष्येय
रिरेखयिष्येवहि
रिरेखयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिरेखयिषिषीष्ट
रिरेखयिषिषीयास्ताम्
रिरेखयिषिषीरन्
मध्यम
रिरेखयिषिषीष्ठाः
रिरेखयिषिषीयास्थाम्
रिरेखयिषिषीध्वम्
उत्तम
रिरेखयिषिषीय
रिरेखयिषिषीवहि
रिरेखयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिरेखयिषि
अरिरेखयिषिषाताम्
अरिरेखयिषिषत
मध्यम
अरिरेखयिषिष्ठाः
अरिरेखयिषिषाथाम्
अरिरेखयिषिढ्वम्
उत्तम
अरिरेखयिषिषि
अरिरेखयिषिष्वहि
अरिरेखयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिरेखयिषिष्यत
अरिरेखयिषिष्येताम्
अरिरेखयिषिष्यन्त
मध्यम
अरिरेखयिषिष्यथाः
अरिरेखयिषिष्येथाम्
अरिरेखयिषिष्यध्वम्
उत्तम
अरिरेखयिषिष्ये
अरिरेखयिषिष्यावहि
अरिरेखयिषिष्यामहि