राध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राध्यः
राध्यौ
राध्याः
सम्बोधन
राध्य
राध्यौ
राध्याः
द्वितीया
राध्यम्
राध्यौ
राध्यान्
तृतीया
राध्येन
राध्याभ्याम्
राध्यैः
चतुर्थी
राध्याय
राध्याभ्याम्
राध्येभ्यः
पञ्चमी
राध्यात् / राध्याद्
राध्याभ्याम्
राध्येभ्यः
षष्ठी
राध्यस्य
राध्ययोः
राध्यानाम्
सप्तमी
राध्ये
राध्ययोः
राध्येषु
 
एक
द्वि
बहु
प्रथमा
राध्यः
राध्यौ
राध्याः
सम्बोधन
राध्य
राध्यौ
राध्याः
द्वितीया
राध्यम्
राध्यौ
राध्यान्
तृतीया
राध्येन
राध्याभ्याम्
राध्यैः
चतुर्थी
राध्याय
राध्याभ्याम्
राध्येभ्यः
पञ्चमी
राध्यात् / राध्याद्
राध्याभ्याम्
राध्येभ्यः
षष्ठी
राध्यस्य
राध्ययोः
राध्यानाम्
सप्तमी
राध्ये
राध्ययोः
राध्येषु


अन्याः