राजमाष शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राजमाषः
राजमाषौ
राजमाषाः
सम्बोधन
राजमाष
राजमाषौ
राजमाषाः
द्वितीया
राजमाषम्
राजमाषौ
राजमाषान्
तृतीया
राजमाषेण
राजमाषाभ्याम्
राजमाषैः
चतुर्थी
राजमाषाय
राजमाषाभ्याम्
राजमाषेभ्यः
पञ्चमी
राजमाषात् / राजमाषाद्
राजमाषाभ्याम्
राजमाषेभ्यः
षष्ठी
राजमाषस्य
राजमाषयोः
राजमाषाणाम्
सप्तमी
राजमाषे
राजमाषयोः
राजमाषेषु
एक
द्वि
बहु
प्रथमा
राजमाषः
राजमाषौ
राजमाषाः
सम्बोधन
राजमाष
राजमाषौ
राजमाषाः
द्वितीया
राजमाषम्
राजमाषौ
राजमाषान्
तृतीया
राजमाषेण
राजमाषाभ्याम्
राजमाषैः
चतुर्थी
राजमाषाय
राजमाषाभ्याम्
राजमाषेभ्यः
पञ्चमी
राजमाषात् / राजमाषाद्
राजमाषाभ्याम्
राजमाषेभ्यः
षष्ठी
राजमाषस्य
राजमाषयोः
राजमाषाणाम्
सप्तमी
राजमाषे
राजमाषयोः
राजमाषेषु