राजमाष्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राजमाष्यः
राजमाष्यौ
राजमाष्याः
सम्बोधन
राजमाष्य
राजमाष्यौ
राजमाष्याः
द्वितीया
राजमाष्यम्
राजमाष्यौ
राजमाष्यान्
तृतीया
राजमाष्येण
राजमाष्याभ्याम्
राजमाष्यैः
चतुर्थी
राजमाष्याय
राजमाष्याभ्याम्
राजमाष्येभ्यः
पञ्चमी
राजमाष्यात् / राजमाष्याद्
राजमाष्याभ्याम्
राजमाष्येभ्यः
षष्ठी
राजमाष्यस्य
राजमाष्ययोः
राजमाष्याणाम्
सप्तमी
राजमाष्ये
राजमाष्ययोः
राजमाष्येषु
 
एक
द्वि
बहु
प्रथमा
राजमाष्यः
राजमाष्यौ
राजमाष्याः
सम्बोधन
राजमाष्य
राजमाष्यौ
राजमाष्याः
द्वितीया
राजमाष्यम्
राजमाष्यौ
राजमाष्यान्
तृतीया
राजमाष्येण
राजमाष्याभ्याम्
राजमाष्यैः
चतुर्थी
राजमाष्याय
राजमाष्याभ्याम्
राजमाष्येभ्यः
पञ्चमी
राजमाष्यात् / राजमाष्याद्
राजमाष्याभ्याम्
राजमाष्येभ्यः
षष्ठी
राजमाष्यस्य
राजमाष्ययोः
राजमाष्याणाम्
सप्तमी
राजमाष्ये
राजमाष्ययोः
राजमाष्येषु


अन्याः