राजनय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राजनयः
राजनयौ
राजनयाः
सम्बोधन
राजनय
राजनयौ
राजनयाः
द्वितीया
राजनयम्
राजनयौ
राजनयान्
तृतीया
राजनयेन
राजनयाभ्याम्
राजनयैः
चतुर्थी
राजनयाय
राजनयाभ्याम्
राजनयेभ्यः
पञ्चमी
राजनयात् / राजनयाद्
राजनयाभ्याम्
राजनयेभ्यः
षष्ठी
राजनयस्य
राजनययोः
राजनयानाम्
सप्तमी
राजनये
राजनययोः
राजनयेषु
 
एक
द्वि
बहु
प्रथमा
राजनयः
राजनयौ
राजनयाः
सम्बोधन
राजनय
राजनयौ
राजनयाः
द्वितीया
राजनयम्
राजनयौ
राजनयान्
तृतीया
राजनयेन
राजनयाभ्याम्
राजनयैः
चतुर्थी
राजनयाय
राजनयाभ्याम्
राजनयेभ्यः
पञ्चमी
राजनयात् / राजनयाद्
राजनयाभ्याम्
राजनयेभ्यः
षष्ठी
राजनयस्य
राजनययोः
राजनयानाम्
सप्तमी
राजनये
राजनययोः
राजनयेषु