राचित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राचितः
राचितौ
राचिताः
सम्बोधन
राचित
राचितौ
राचिताः
द्वितीया
राचितम्
राचितौ
राचितान्
तृतीया
राचितेन
राचिताभ्याम्
राचितैः
चतुर्थी
राचिताय
राचिताभ्याम्
राचितेभ्यः
पञ्चमी
राचितात् / राचिताद्
राचिताभ्याम्
राचितेभ्यः
षष्ठी
राचितस्य
राचितयोः
राचितानाम्
सप्तमी
राचिते
राचितयोः
राचितेषु
 
एक
द्वि
बहु
प्रथमा
राचितः
राचितौ
राचिताः
सम्बोधन
राचित
राचितौ
राचिताः
द्वितीया
राचितम्
राचितौ
राचितान्
तृतीया
राचितेन
राचिताभ्याम्
राचितैः
चतुर्थी
राचिताय
राचिताभ्याम्
राचितेभ्यः
पञ्चमी
राचितात् / राचिताद्
राचिताभ्याम्
राचितेभ्यः
षष्ठी
राचितस्य
राचितयोः
राचितानाम्
सप्तमी
राचिते
राचितयोः
राचितेषु