राचक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राचकः
राचकौ
राचकाः
सम्बोधन
राचक
राचकौ
राचकाः
द्वितीया
राचकम्
राचकौ
राचकान्
तृतीया
राचकेन
राचकाभ्याम्
राचकैः
चतुर्थी
राचकाय
राचकाभ्याम्
राचकेभ्यः
पञ्चमी
राचकात् / राचकाद्
राचकाभ्याम्
राचकेभ्यः
षष्ठी
राचकस्य
राचकयोः
राचकानाम्
सप्तमी
राचके
राचकयोः
राचकेषु
एक
द्वि
बहु
प्रथमा
राचकः
राचकौ
राचकाः
सम्बोधन
राचक
राचकौ
राचकाः
द्वितीया
राचकम्
राचकौ
राचकान्
तृतीया
राचकेन
राचकाभ्याम्
राचकैः
चतुर्थी
राचकाय
राचकाभ्याम्
राचकेभ्यः
पञ्चमी
राचकात् / राचकाद्
राचकाभ्याम्
राचकेभ्यः
षष्ठी
राचकस्य
राचकयोः
राचकानाम्
सप्तमी
राचके
राचकयोः
राचकेषु
अन्याः