राङ्कव शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राङ्कवः
राङ्कवौ
राङ्कवाः
सम्बोधन
राङ्कव
राङ्कवौ
राङ्कवाः
द्वितीया
राङ्कवम्
राङ्कवौ
राङ्कवान्
तृतीया
राङ्कवेण
राङ्कवाभ्याम्
राङ्कवैः
चतुर्थी
राङ्कवाय
राङ्कवाभ्याम्
राङ्कवेभ्यः
पञ्चमी
राङ्कवात् / राङ्कवाद्
राङ्कवाभ्याम्
राङ्कवेभ्यः
षष्ठी
राङ्कवस्य
राङ्कवयोः
राङ्कवाणाम्
सप्तमी
राङ्कवे
राङ्कवयोः
राङ्कवेषु
 
एक
द्वि
बहु
प्रथमा
राङ्कवः
राङ्कवौ
राङ्कवाः
सम्बोधन
राङ्कव
राङ्कवौ
राङ्कवाः
द्वितीया
राङ्कवम्
राङ्कवौ
राङ्कवान्
तृतीया
राङ्कवेण
राङ्कवाभ्याम्
राङ्कवैः
चतुर्थी
राङ्कवाय
राङ्कवाभ्याम्
राङ्कवेभ्यः
पञ्चमी
राङ्कवात् / राङ्कवाद्
राङ्कवाभ्याम्
राङ्कवेभ्यः
षष्ठी
राङ्कवस्य
राङ्कवयोः
राङ्कवाणाम्
सप्तमी
राङ्कवे
राङ्कवयोः
राङ्कवेषु


अन्याः