राघ् + सन् धातुरूपाणि - राघृँ सामर्थ्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिष्यते
रिराघिष्येते
रिराघिष्यन्ते
मध्यम
रिराघिष्यसे
रिराघिष्येथे
रिराघिष्यध्वे
उत्तम
रिराघिष्ये
रिराघिष्यावहे
रिराघिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषाञ्चक्रे / रिराघिषांचक्रे / रिराघिषाम्बभूवे / रिराघिषांबभूवे / रिराघिषामाहे
रिराघिषाञ्चक्राते / रिराघिषांचक्राते / रिराघिषाम्बभूवाते / रिराघिषांबभूवाते / रिराघिषामासाते
रिराघिषाञ्चक्रिरे / रिराघिषांचक्रिरे / रिराघिषाम्बभूविरे / रिराघिषांबभूविरे / रिराघिषामासिरे
मध्यम
रिराघिषाञ्चकृषे / रिराघिषांचकृषे / रिराघिषाम्बभूविषे / रिराघिषांबभूविषे / रिराघिषामासिषे
रिराघिषाञ्चक्राथे / रिराघिषांचक्राथे / रिराघिषाम्बभूवाथे / रिराघिषांबभूवाथे / रिराघिषामासाथे
रिराघिषाञ्चकृढ्वे / रिराघिषांचकृढ्वे / रिराघिषाम्बभूविध्वे / रिराघिषांबभूविध्वे / रिराघिषाम्बभूविढ्वे / रिराघिषांबभूविढ्वे / रिराघिषामासिध्वे
उत्तम
रिराघिषाञ्चक्रे / रिराघिषांचक्रे / रिराघिषाम्बभूवे / रिराघिषांबभूवे / रिराघिषामाहे
रिराघिषाञ्चकृवहे / रिराघिषांचकृवहे / रिराघिषाम्बभूविवहे / रिराघिषांबभूविवहे / रिराघिषामासिवहे
रिराघिषाञ्चकृमहे / रिराघिषांचकृमहे / रिराघिषाम्बभूविमहे / रिराघिषांबभूविमहे / रिराघिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषिता
रिराघिषितारौ
रिराघिषितारः
मध्यम
रिराघिषितासे
रिराघिषितासाथे
रिराघिषिताध्वे
उत्तम
रिराघिषिताहे
रिराघिषितास्वहे
रिराघिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषिष्यते
रिराघिषिष्येते
रिराघिषिष्यन्ते
मध्यम
रिराघिषिष्यसे
रिराघिषिष्येथे
रिराघिषिष्यध्वे
उत्तम
रिराघिषिष्ये
रिराघिषिष्यावहे
रिराघिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिष्यताम्
रिराघिष्येताम्
रिराघिष्यन्ताम्
मध्यम
रिराघिष्यस्व
रिराघिष्येथाम्
रिराघिष्यध्वम्
उत्तम
रिराघिष्यै
रिराघिष्यावहै
रिराघिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिराघिष्यत
अरिराघिष्येताम्
अरिराघिष्यन्त
मध्यम
अरिराघिष्यथाः
अरिराघिष्येथाम्
अरिराघिष्यध्वम्
उत्तम
अरिराघिष्ये
अरिराघिष्यावहि
अरिराघिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिष्येत
रिराघिष्येयाताम्
रिराघिष्येरन्
मध्यम
रिराघिष्येथाः
रिराघिष्येयाथाम्
रिराघिष्येध्वम्
उत्तम
रिराघिष्येय
रिराघिष्येवहि
रिराघिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिराघिषिषीष्ट
रिराघिषिषीयास्ताम्
रिराघिषिषीरन्
मध्यम
रिराघिषिषीष्ठाः
रिराघिषिषीयास्थाम्
रिराघिषिषीध्वम्
उत्तम
रिराघिषिषीय
रिराघिषिषीवहि
रिराघिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिराघिषि
अरिराघिषिषाताम्
अरिराघिषिषत
मध्यम
अरिराघिषिष्ठाः
अरिराघिषिषाथाम्
अरिराघिषिढ्वम्
उत्तम
अरिराघिषिषि
अरिराघिषिष्वहि
अरिराघिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिराघिषिष्यत
अरिराघिषिष्येताम्
अरिराघिषिष्यन्त
मध्यम
अरिराघिषिष्यथाः
अरिराघिषिष्येथाम्
अरिराघिषिष्यध्वम्
उत्तम
अरिराघिषिष्ये
अरिराघिषिष्यावहि
अरिराघिषिष्यामहि