राघयितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राघयितव्यः
राघयितव्यौ
राघयितव्याः
सम्बोधन
राघयितव्य
राघयितव्यौ
राघयितव्याः
द्वितीया
राघयितव्यम्
राघयितव्यौ
राघयितव्यान्
तृतीया
राघयितव्येन
राघयितव्याभ्याम्
राघयितव्यैः
चतुर्थी
राघयितव्याय
राघयितव्याभ्याम्
राघयितव्येभ्यः
पञ्चमी
राघयितव्यात् / राघयितव्याद्
राघयितव्याभ्याम्
राघयितव्येभ्यः
षष्ठी
राघयितव्यस्य
राघयितव्ययोः
राघयितव्यानाम्
सप्तमी
राघयितव्ये
राघयितव्ययोः
राघयितव्येषु
 
एक
द्वि
बहु
प्रथमा
राघयितव्यः
राघयितव्यौ
राघयितव्याः
सम्बोधन
राघयितव्य
राघयितव्यौ
राघयितव्याः
द्वितीया
राघयितव्यम्
राघयितव्यौ
राघयितव्यान्
तृतीया
राघयितव्येन
राघयितव्याभ्याम्
राघयितव्यैः
चतुर्थी
राघयितव्याय
राघयितव्याभ्याम्
राघयितव्येभ्यः
पञ्चमी
राघयितव्यात् / राघयितव्याद्
राघयितव्याभ्याम्
राघयितव्येभ्यः
षष्ठी
राघयितव्यस्य
राघयितव्ययोः
राघयितव्यानाम्
सप्तमी
राघयितव्ये
राघयितव्ययोः
राघयितव्येषु


अन्याः