राघक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राघकः
राघकौ
राघकाः
सम्बोधन
राघक
राघकौ
राघकाः
द्वितीया
राघकम्
राघकौ
राघकान्
तृतीया
राघकेण
राघकाभ्याम्
राघकैः
चतुर्थी
राघकाय
राघकाभ्याम्
राघकेभ्यः
पञ्चमी
राघकात् / राघकाद्
राघकाभ्याम्
राघकेभ्यः
षष्ठी
राघकस्य
राघकयोः
राघकाणाम्
सप्तमी
राघके
राघकयोः
राघकेषु
एक
द्वि
बहु
प्रथमा
राघकः
राघकौ
राघकाः
सम्बोधन
राघक
राघकौ
राघकाः
द्वितीया
राघकम्
राघकौ
राघकान्
तृतीया
राघकेण
राघकाभ्याम्
राघकैः
चतुर्थी
राघकाय
राघकाभ्याम्
राघकेभ्यः
पञ्चमी
राघकात् / राघकाद्
राघकाभ्याम्
राघकेभ्यः
षष्ठी
राघकस्य
राघकयोः
राघकाणाम्
सप्तमी
राघके
राघकयोः
राघकेषु
अन्याः