रागित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रागितः
रागितौ
रागिताः
सम्बोधन
रागित
रागितौ
रागिताः
द्वितीया
रागितम्
रागितौ
रागितान्
तृतीया
रागितेन
रागिताभ्याम्
रागितैः
चतुर्थी
रागिताय
रागिताभ्याम्
रागितेभ्यः
पञ्चमी
रागितात् / रागिताद्
रागिताभ्याम्
रागितेभ्यः
षष्ठी
रागितस्य
रागितयोः
रागितानाम्
सप्तमी
रागिते
रागितयोः
रागितेषु
 
एक
द्वि
बहु
प्रथमा
रागितः
रागितौ
रागिताः
सम्बोधन
रागित
रागितौ
रागिताः
द्वितीया
रागितम्
रागितौ
रागितान्
तृतीया
रागितेन
रागिताभ्याम्
रागितैः
चतुर्थी
रागिताय
रागिताभ्याम्
रागितेभ्यः
पञ्चमी
रागितात् / रागिताद्
रागिताभ्याम्
रागितेभ्यः
षष्ठी
रागितस्य
रागितयोः
रागितानाम्
सप्तमी
रागिते
रागितयोः
रागितेषु


अन्याः