रागयितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रागयितव्यः
रागयितव्यौ
रागयितव्याः
सम्बोधन
रागयितव्य
रागयितव्यौ
रागयितव्याः
द्वितीया
रागयितव्यम्
रागयितव्यौ
रागयितव्यान्
तृतीया
रागयितव्येन
रागयितव्याभ्याम्
रागयितव्यैः
चतुर्थी
रागयितव्याय
रागयितव्याभ्याम्
रागयितव्येभ्यः
पञ्चमी
रागयितव्यात् / रागयितव्याद्
रागयितव्याभ्याम्
रागयितव्येभ्यः
षष्ठी
रागयितव्यस्य
रागयितव्ययोः
रागयितव्यानाम्
सप्तमी
रागयितव्ये
रागयितव्ययोः
रागयितव्येषु
 
एक
द्वि
बहु
प्रथमा
रागयितव्यः
रागयितव्यौ
रागयितव्याः
सम्बोधन
रागयितव्य
रागयितव्यौ
रागयितव्याः
द्वितीया
रागयितव्यम्
रागयितव्यौ
रागयितव्यान्
तृतीया
रागयितव्येन
रागयितव्याभ्याम्
रागयितव्यैः
चतुर्थी
रागयितव्याय
रागयितव्याभ्याम्
रागयितव्येभ्यः
पञ्चमी
रागयितव्यात् / रागयितव्याद्
रागयितव्याभ्याम्
रागयितव्येभ्यः
षष्ठी
रागयितव्यस्य
रागयितव्ययोः
रागयितव्यानाम्
सप्तमी
रागयितव्ये
रागयितव्ययोः
रागयितव्येषु


अन्याः