राखितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राखितव्यः
राखितव्यौ
राखितव्याः
सम्बोधन
राखितव्य
राखितव्यौ
राखितव्याः
द्वितीया
राखितव्यम्
राखितव्यौ
राखितव्यान्
तृतीया
राखितव्येन
राखितव्याभ्याम्
राखितव्यैः
चतुर्थी
राखितव्याय
राखितव्याभ्याम्
राखितव्येभ्यः
पञ्चमी
राखितव्यात् / राखितव्याद्
राखितव्याभ्याम्
राखितव्येभ्यः
षष्ठी
राखितव्यस्य
राखितव्ययोः
राखितव्यानाम्
सप्तमी
राखितव्ये
राखितव्ययोः
राखितव्येषु
 
एक
द्वि
बहु
प्रथमा
राखितव्यः
राखितव्यौ
राखितव्याः
सम्बोधन
राखितव्य
राखितव्यौ
राखितव्याः
द्वितीया
राखितव्यम्
राखितव्यौ
राखितव्यान्
तृतीया
राखितव्येन
राखितव्याभ्याम्
राखितव्यैः
चतुर्थी
राखितव्याय
राखितव्याभ्याम्
राखितव्येभ्यः
पञ्चमी
राखितव्यात् / राखितव्याद्
राखितव्याभ्याम्
राखितव्येभ्यः
षष्ठी
राखितव्यस्य
राखितव्ययोः
राखितव्यानाम्
सप्तमी
राखितव्ये
राखितव्ययोः
राखितव्येषु


अन्याः