राक्षसघ्न शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राक्षसघ्नः
राक्षसघ्नौ
राक्षसघ्नाः
सम्बोधन
राक्षसघ्न
राक्षसघ्नौ
राक्षसघ्नाः
द्वितीया
राक्षसघ्नम्
राक्षसघ्नौ
राक्षसघ्नान्
तृतीया
राक्षसघ्नेन
राक्षसघ्नाभ्याम्
राक्षसघ्नैः
चतुर्थी
राक्षसघ्नाय
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
पञ्चमी
राक्षसघ्नात् / राक्षसघ्नाद्
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
षष्ठी
राक्षसघ्नस्य
राक्षसघ्नयोः
राक्षसघ्नानाम्
सप्तमी
राक्षसघ्ने
राक्षसघ्नयोः
राक्षसघ्नेषु
 
एक
द्वि
बहु
प्रथमा
राक्षसघ्नः
राक्षसघ्नौ
राक्षसघ्नाः
सम्बोधन
राक्षसघ्न
राक्षसघ्नौ
राक्षसघ्नाः
द्वितीया
राक्षसघ्नम्
राक्षसघ्नौ
राक्षसघ्नान्
तृतीया
राक्षसघ्नेन
राक्षसघ्नाभ्याम्
राक्षसघ्नैः
चतुर्थी
राक्षसघ्नाय
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
पञ्चमी
राक्षसघ्नात् / राक्षसघ्नाद्
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
षष्ठी
राक्षसघ्नस्य
राक्षसघ्नयोः
राक्षसघ्नानाम्
सप्तमी
राक्षसघ्ने
राक्षसघ्नयोः
राक्षसघ्नेषु