राक्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राक्यः
राक्यौ
राक्याः
सम्बोधन
राक्य
राक्यौ
राक्याः
द्वितीया
राक्यम्
राक्यौ
राक्यान्
तृतीया
राक्येण
राक्याभ्याम्
राक्यैः
चतुर्थी
राक्याय
राक्याभ्याम्
राक्येभ्यः
पञ्चमी
राक्यात् / राक्याद्
राक्याभ्याम्
राक्येभ्यः
षष्ठी
राक्यस्य
राक्ययोः
राक्याणाम्
सप्तमी
राक्ये
राक्ययोः
राक्येषु
एक
द्वि
बहु
प्रथमा
राक्यः
राक्यौ
राक्याः
सम्बोधन
राक्य
राक्यौ
राक्याः
द्वितीया
राक्यम्
राक्यौ
राक्यान्
तृतीया
राक्येण
राक्याभ्याम्
राक्यैः
चतुर्थी
राक्याय
राक्याभ्याम्
राक्येभ्यः
पञ्चमी
राक्यात् / राक्याद्
राक्याभ्याम्
राक्येभ्यः
षष्ठी
राक्यस्य
राक्ययोः
राक्याणाम्
सप्तमी
राक्ये
राक्ययोः
राक्येषु
अन्याः