राक्त शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राक्तः
राक्तौ
राक्ताः
सम्बोधन
राक्त
राक्तौ
राक्ताः
द्वितीया
राक्तम्
राक्तौ
राक्तान्
तृतीया
राक्तेन
राक्ताभ्याम्
राक्तैः
चतुर्थी
राक्ताय
राक्ताभ्याम्
राक्तेभ्यः
पञ्चमी
राक्तात् / राक्ताद्
राक्ताभ्याम्
राक्तेभ्यः
षष्ठी
राक्तस्य
राक्तयोः
राक्तानाम्
सप्तमी
राक्ते
राक्तयोः
राक्तेषु
एक
द्वि
बहु
प्रथमा
राक्तः
राक्तौ
राक्ताः
सम्बोधन
राक्त
राक्तौ
राक्ताः
द्वितीया
राक्तम्
राक्तौ
राक्तान्
तृतीया
राक्तेन
राक्ताभ्याम्
राक्तैः
चतुर्थी
राक्ताय
राक्ताभ्याम्
राक्तेभ्यः
पञ्चमी
राक्तात् / राक्ताद्
राक्ताभ्याम्
राक्तेभ्यः
षष्ठी
राक्तस्य
राक्तयोः
राक्तानाम्
सप्तमी
राक्ते
राक्तयोः
राक्तेषु
अन्याः