राकयितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राकयितव्यः
राकयितव्यौ
राकयितव्याः
सम्बोधन
राकयितव्य
राकयितव्यौ
राकयितव्याः
द्वितीया
राकयितव्यम्
राकयितव्यौ
राकयितव्यान्
तृतीया
राकयितव्येन
राकयितव्याभ्याम्
राकयितव्यैः
चतुर्थी
राकयितव्याय
राकयितव्याभ्याम्
राकयितव्येभ्यः
पञ्चमी
राकयितव्यात् / राकयितव्याद्
राकयितव्याभ्याम्
राकयितव्येभ्यः
षष्ठी
राकयितव्यस्य
राकयितव्ययोः
राकयितव्यानाम्
सप्तमी
राकयितव्ये
राकयितव्ययोः
राकयितव्येषु
 
एक
द्वि
बहु
प्रथमा
राकयितव्यः
राकयितव्यौ
राकयितव्याः
सम्बोधन
राकयितव्य
राकयितव्यौ
राकयितव्याः
द्वितीया
राकयितव्यम्
राकयितव्यौ
राकयितव्यान्
तृतीया
राकयितव्येन
राकयितव्याभ्याम्
राकयितव्यैः
चतुर्थी
राकयितव्याय
राकयितव्याभ्याम्
राकयितव्येभ्यः
पञ्चमी
राकयितव्यात् / राकयितव्याद्
राकयितव्याभ्याम्
राकयितव्येभ्यः
षष्ठी
राकयितव्यस्य
राकयितव्ययोः
राकयितव्यानाम्
सप्तमी
राकयितव्ये
राकयितव्ययोः
राकयितव्येषु


अन्याः