रस्न शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रस्नः
रस्नौ
रस्नाः
सम्बोधन
रस्न
रस्नौ
रस्नाः
द्वितीया
रस्नम्
रस्नौ
रस्नान्
तृतीया
रस्नेन
रस्नाभ्याम्
रस्नैः
चतुर्थी
रस्नाय
रस्नाभ्याम्
रस्नेभ्यः
पञ्चमी
रस्नात् / रस्नाद्
रस्नाभ्याम्
रस्नेभ्यः
षष्ठी
रस्नस्य
रस्नयोः
रस्नानाम्
सप्तमी
रस्ने
रस्नयोः
रस्नेषु
 
एक
द्वि
बहु
प्रथमा
रस्नः
रस्नौ
रस्नाः
सम्बोधन
रस्न
रस्नौ
रस्नाः
द्वितीया
रस्नम्
रस्नौ
रस्नान्
तृतीया
रस्नेन
रस्नाभ्याम्
रस्नैः
चतुर्थी
रस्नाय
रस्नाभ्याम्
रस्नेभ्यः
पञ्चमी
रस्नात् / रस्नाद्
रस्नाभ्याम्
रस्नेभ्यः
षष्ठी
रस्नस्य
रस्नयोः
रस्नानाम्
सप्तमी
रस्ने
रस्नयोः
रस्नेषु