रसयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रसयितव्यः
रसयितव्यौ
रसयितव्याः
सम्बोधन
रसयितव्य
रसयितव्यौ
रसयितव्याः
द्वितीया
रसयितव्यम्
रसयितव्यौ
रसयितव्यान्
तृतीया
रसयितव्येन
रसयितव्याभ्याम्
रसयितव्यैः
चतुर्थी
रसयितव्याय
रसयितव्याभ्याम्
रसयितव्येभ्यः
पञ्चमी
रसयितव्यात् / रसयितव्याद्
रसयितव्याभ्याम्
रसयितव्येभ्यः
षष्ठी
रसयितव्यस्य
रसयितव्ययोः
रसयितव्यानाम्
सप्तमी
रसयितव्ये
रसयितव्ययोः
रसयितव्येषु
एक
द्वि
बहु
प्रथमा
रसयितव्यः
रसयितव्यौ
रसयितव्याः
सम्बोधन
रसयितव्य
रसयितव्यौ
रसयितव्याः
द्वितीया
रसयितव्यम्
रसयितव्यौ
रसयितव्यान्
तृतीया
रसयितव्येन
रसयितव्याभ्याम्
रसयितव्यैः
चतुर्थी
रसयितव्याय
रसयितव्याभ्याम्
रसयितव्येभ्यः
पञ्चमी
रसयितव्यात् / रसयितव्याद्
रसयितव्याभ्याम्
रसयितव्येभ्यः
षष्ठी
रसयितव्यस्य
रसयितव्ययोः
रसयितव्यानाम्
सप्तमी
रसयितव्ये
रसयितव्ययोः
रसयितव्येषु
अन्याः