रविवासर शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रविवासरः
रविवासरौ
रविवासराः
सम्बोधन
रविवासर
रविवासरौ
रविवासराः
द्वितीया
रविवासरम्
रविवासरौ
रविवासरान्
तृतीया
रविवासरेण
रविवासराभ्याम्
रविवासरैः
चतुर्थी
रविवासराय
रविवासराभ्याम्
रविवासरेभ्यः
पञ्चमी
रविवासरात् / रविवासराद्
रविवासराभ्याम्
रविवासरेभ्यः
षष्ठी
रविवासरस्य
रविवासरयोः
रविवासराणाम्
सप्तमी
रविवासरे
रविवासरयोः
रविवासरेषु
एक
द्वि
बहु
प्रथमा
रविवासरः
रविवासरौ
रविवासराः
सम्बोधन
रविवासर
रविवासरौ
रविवासराः
द्वितीया
रविवासरम्
रविवासरौ
रविवासरान्
तृतीया
रविवासरेण
रविवासराभ्याम्
रविवासरैः
चतुर्थी
रविवासराय
रविवासराभ्याम्
रविवासरेभ्यः
पञ्चमी
रविवासरात् / रविवासराद्
रविवासराभ्याम्
रविवासरेभ्यः
षष्ठी
रविवासरस्य
रविवासरयोः
रविवासराणाम्
सप्तमी
रविवासरे
रविवासरयोः
रविवासरेषु