रम्भितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रम्भितव्यः
रम्भितव्यौ
रम्भितव्याः
सम्बोधन
रम्भितव्य
रम्भितव्यौ
रम्भितव्याः
द्वितीया
रम्भितव्यम्
रम्भितव्यौ
रम्भितव्यान्
तृतीया
रम्भितव्येन
रम्भितव्याभ्याम्
रम्भितव्यैः
चतुर्थी
रम्भितव्याय
रम्भितव्याभ्याम्
रम्भितव्येभ्यः
पञ्चमी
रम्भितव्यात् / रम्भितव्याद्
रम्भितव्याभ्याम्
रम्भितव्येभ्यः
षष्ठी
रम्भितव्यस्य
रम्भितव्ययोः
रम्भितव्यानाम्
सप्तमी
रम्भितव्ये
रम्भितव्ययोः
रम्भितव्येषु
एक
द्वि
बहु
प्रथमा
रम्भितव्यः
रम्भितव्यौ
रम्भितव्याः
सम्बोधन
रम्भितव्य
रम्भितव्यौ
रम्भितव्याः
द्वितीया
रम्भितव्यम्
रम्भितव्यौ
रम्भितव्यान्
तृतीया
रम्भितव्येन
रम्भितव्याभ्याम्
रम्भितव्यैः
चतुर्थी
रम्भितव्याय
रम्भितव्याभ्याम्
रम्भितव्येभ्यः
पञ्चमी
रम्भितव्यात् / रम्भितव्याद्
रम्भितव्याभ्याम्
रम्भितव्येभ्यः
षष्ठी
रम्भितव्यस्य
रम्भितव्ययोः
रम्भितव्यानाम्
सप्तमी
रम्भितव्ये
रम्भितव्ययोः
रम्भितव्येषु
अन्याः