रम्भमाण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रम्भमाणः
रम्भमाणौ
रम्भमाणाः
सम्बोधन
रम्भमाण
रम्भमाणौ
रम्भमाणाः
द्वितीया
रम्भमाणम्
रम्भमाणौ
रम्भमाणान्
तृतीया
रम्भमाणेन
रम्भमाणाभ्याम्
रम्भमाणैः
चतुर्थी
रम्भमाणाय
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
पञ्चमी
रम्भमाणात् / रम्भमाणाद्
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
षष्ठी
रम्भमाणस्य
रम्भमाणयोः
रम्भमाणानाम्
सप्तमी
रम्भमाणे
रम्भमाणयोः
रम्भमाणेषु
 
एक
द्वि
बहु
प्रथमा
रम्भमाणः
रम्भमाणौ
रम्भमाणाः
सम्बोधन
रम्भमाण
रम्भमाणौ
रम्भमाणाः
द्वितीया
रम्भमाणम्
रम्भमाणौ
रम्भमाणान्
तृतीया
रम्भमाणेन
रम्भमाणाभ्याम्
रम्भमाणैः
चतुर्थी
रम्भमाणाय
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
पञ्चमी
रम्भमाणात् / रम्भमाणाद्
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
षष्ठी
रम्भमाणस्य
रम्भमाणयोः
रम्भमाणानाम्
सप्तमी
रम्भमाणे
रम्भमाणयोः
रम्भमाणेषु


अन्याः