रम्बितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रम्बितव्यः
रम्बितव्यौ
रम्बितव्याः
सम्बोधन
रम्बितव्य
रम्बितव्यौ
रम्बितव्याः
द्वितीया
रम्बितव्यम्
रम्बितव्यौ
रम्बितव्यान्
तृतीया
रम्बितव्येन
रम्बितव्याभ्याम्
रम्बितव्यैः
चतुर्थी
रम्बितव्याय
रम्बितव्याभ्याम्
रम्बितव्येभ्यः
पञ्चमी
रम्बितव्यात् / रम्बितव्याद्
रम्बितव्याभ्याम्
रम्बितव्येभ्यः
षष्ठी
रम्बितव्यस्य
रम्बितव्ययोः
रम्बितव्यानाम्
सप्तमी
रम्बितव्ये
रम्बितव्ययोः
रम्बितव्येषु
एक
द्वि
बहु
प्रथमा
रम्बितव्यः
रम्बितव्यौ
रम्बितव्याः
सम्बोधन
रम्बितव्य
रम्बितव्यौ
रम्बितव्याः
द्वितीया
रम्बितव्यम्
रम्बितव्यौ
रम्बितव्यान्
तृतीया
रम्बितव्येन
रम्बितव्याभ्याम्
रम्बितव्यैः
चतुर्थी
रम्बितव्याय
रम्बितव्याभ्याम्
रम्बितव्येभ्यः
पञ्चमी
रम्बितव्यात् / रम्बितव्याद्
रम्बितव्याभ्याम्
रम्बितव्येभ्यः
षष्ठी
रम्बितव्यस्य
रम्बितव्ययोः
रम्बितव्यानाम्
सप्तमी
रम्बितव्ये
रम्बितव्ययोः
रम्बितव्येषु
अन्याः