रम्बमाण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रम्बमाणः
रम्बमाणौ
रम्बमाणाः
सम्बोधन
रम्बमाण
रम्बमाणौ
रम्बमाणाः
द्वितीया
रम्बमाणम्
रम्बमाणौ
रम्बमाणान्
तृतीया
रम्बमाणेन
रम्बमाणाभ्याम्
रम्बमाणैः
चतुर्थी
रम्बमाणाय
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
पञ्चमी
रम्बमाणात् / रम्बमाणाद्
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
षष्ठी
रम्बमाणस्य
रम्बमाणयोः
रम्बमाणानाम्
सप्तमी
रम्बमाणे
रम्बमाणयोः
रम्बमाणेषु
 
एक
द्वि
बहु
प्रथमा
रम्बमाणः
रम्बमाणौ
रम्बमाणाः
सम्बोधन
रम्बमाण
रम्बमाणौ
रम्बमाणाः
द्वितीया
रम्बमाणम्
रम्बमाणौ
रम्बमाणान्
तृतीया
रम्बमाणेन
रम्बमाणाभ्याम्
रम्बमाणैः
चतुर्थी
रम्बमाणाय
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
पञ्चमी
रम्बमाणात् / रम्बमाणाद्
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
षष्ठी
रम्बमाणस्य
रम्बमाणयोः
रम्बमाणानाम्
सप्तमी
रम्बमाणे
रम्बमाणयोः
रम्बमाणेषु


अन्याः