रभमाण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रभमाणः
रभमाणौ
रभमाणाः
सम्बोधन
रभमाण
रभमाणौ
रभमाणाः
द्वितीया
रभमाणम्
रभमाणौ
रभमाणान्
तृतीया
रभमाणेन
रभमाणाभ्याम्
रभमाणैः
चतुर्थी
रभमाणाय
रभमाणाभ्याम्
रभमाणेभ्यः
पञ्चमी
रभमाणात् / रभमाणाद्
रभमाणाभ्याम्
रभमाणेभ्यः
षष्ठी
रभमाणस्य
रभमाणयोः
रभमाणानाम्
सप्तमी
रभमाणे
रभमाणयोः
रभमाणेषु
 
एक
द्वि
बहु
प्रथमा
रभमाणः
रभमाणौ
रभमाणाः
सम्बोधन
रभमाण
रभमाणौ
रभमाणाः
द्वितीया
रभमाणम्
रभमाणौ
रभमाणान्
तृतीया
रभमाणेन
रभमाणाभ्याम्
रभमाणैः
चतुर्थी
रभमाणाय
रभमाणाभ्याम्
रभमाणेभ्यः
पञ्चमी
रभमाणात् / रभमाणाद्
रभमाणाभ्याम्
रभमाणेभ्यः
षष्ठी
रभमाणस्य
रभमाणयोः
रभमाणानाम्
सप्तमी
रभमाणे
रभमाणयोः
रभमाणेषु


अन्याः