रन्ध शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रन्धः
रन्धौ
रन्धाः
सम्बोधन
रन्ध
रन्धौ
रन्धाः
द्वितीया
रन्धम्
रन्धौ
रन्धान्
तृतीया
रन्धेन
रन्धाभ्याम्
रन्धैः
चतुर्थी
रन्धाय
रन्धाभ्याम्
रन्धेभ्यः
पञ्चमी
रन्धात् / रन्धाद्
रन्धाभ्याम्
रन्धेभ्यः
षष्ठी
रन्धस्य
रन्धयोः
रन्धानाम्
सप्तमी
रन्धे
रन्धयोः
रन्धेषु
एक
द्वि
बहु
प्रथमा
रन्धः
रन्धौ
रन्धाः
सम्बोधन
रन्ध
रन्धौ
रन्धाः
द्वितीया
रन्धम्
रन्धौ
रन्धान्
तृतीया
रन्धेन
रन्धाभ्याम्
रन्धैः
चतुर्थी
रन्धाय
रन्धाभ्याम्
रन्धेभ्यः
पञ्चमी
रन्धात् / रन्धाद्
रन्धाभ्याम्
रन्धेभ्यः
षष्ठी
रन्धस्य
रन्धयोः
रन्धानाम्
सप्तमी
रन्धे
रन्धयोः
रन्धेषु
अन्याः