रन्धनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रन्धनीयः
रन्धनीयौ
रन्धनीयाः
सम्बोधन
रन्धनीय
रन्धनीयौ
रन्धनीयाः
द्वितीया
रन्धनीयम्
रन्धनीयौ
रन्धनीयान्
तृतीया
रन्धनीयेन
रन्धनीयाभ्याम्
रन्धनीयैः
चतुर्थी
रन्धनीयाय
रन्धनीयाभ्याम्
रन्धनीयेभ्यः
पञ्चमी
रन्धनीयात् / रन्धनीयाद्
रन्धनीयाभ्याम्
रन्धनीयेभ्यः
षष्ठी
रन्धनीयस्य
रन्धनीययोः
रन्धनीयानाम्
सप्तमी
रन्धनीये
रन्धनीययोः
रन्धनीयेषु
एक
द्वि
बहु
प्रथमा
रन्धनीयः
रन्धनीयौ
रन्धनीयाः
सम्बोधन
रन्धनीय
रन्धनीयौ
रन्धनीयाः
द्वितीया
रन्धनीयम्
रन्धनीयौ
रन्धनीयान्
तृतीया
रन्धनीयेन
रन्धनीयाभ्याम्
रन्धनीयैः
चतुर्थी
रन्धनीयाय
रन्धनीयाभ्याम्
रन्धनीयेभ्यः
पञ्चमी
रन्धनीयात् / रन्धनीयाद्
रन्धनीयाभ्याम्
रन्धनीयेभ्यः
षष्ठी
रन्धनीयस्य
रन्धनीययोः
रन्धनीयानाम्
सप्तमी
रन्धनीये
रन्धनीययोः
रन्धनीयेषु
अन्याः