रन्तव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रन्तव्यः
रन्तव्यौ
रन्तव्याः
सम्बोधन
रन्तव्य
रन्तव्यौ
रन्तव्याः
द्वितीया
रन्तव्यम्
रन्तव्यौ
रन्तव्यान्
तृतीया
रन्तव्येन
रन्तव्याभ्याम्
रन्तव्यैः
चतुर्थी
रन्तव्याय
रन्तव्याभ्याम्
रन्तव्येभ्यः
पञ्चमी
रन्तव्यात् / रन्तव्याद्
रन्तव्याभ्याम्
रन्तव्येभ्यः
षष्ठी
रन्तव्यस्य
रन्तव्ययोः
रन्तव्यानाम्
सप्तमी
रन्तव्ये
रन्तव्ययोः
रन्तव्येषु
एक
द्वि
बहु
प्रथमा
रन्तव्यः
रन्तव्यौ
रन्तव्याः
सम्बोधन
रन्तव्य
रन्तव्यौ
रन्तव्याः
द्वितीया
रन्तव्यम्
रन्तव्यौ
रन्तव्यान्
तृतीया
रन्तव्येन
रन्तव्याभ्याम्
रन्तव्यैः
चतुर्थी
रन्तव्याय
रन्तव्याभ्याम्
रन्तव्येभ्यः
पञ्चमी
रन्तव्यात् / रन्तव्याद्
रन्तव्याभ्याम्
रन्तव्येभ्यः
षष्ठी
रन्तव्यस्य
रन्तव्ययोः
रन्तव्यानाम्
सप्तमी
रन्तव्ये
रन्तव्ययोः
रन्तव्येषु
अन्याः