रद् + यङ् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रारद्यते
रारद्येते
रारद्यन्ते
मध्यम
रारद्यसे
रारद्येथे
रारद्यध्वे
उत्तम
रारद्ये
रारद्यावहे
रारद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूवे / रारदांबभूवे / रारदामाहे
रारदाञ्चक्राते / रारदांचक्राते / रारदाम्बभूवाते / रारदांबभूवाते / रारदामासाते
रारदाञ्चक्रिरे / रारदांचक्रिरे / रारदाम्बभूविरे / रारदांबभूविरे / रारदामासिरे
मध्यम
रारदाञ्चकृषे / रारदांचकृषे / रारदाम्बभूविषे / रारदांबभूविषे / रारदामासिषे
रारदाञ्चक्राथे / रारदांचक्राथे / रारदाम्बभूवाथे / रारदांबभूवाथे / रारदामासाथे
रारदाञ्चकृढ्वे / रारदांचकृढ्वे / रारदाम्बभूविध्वे / रारदांबभूविध्वे / रारदाम्बभूविढ्वे / रारदांबभूविढ्वे / रारदामासिध्वे
उत्तम
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूवे / रारदांबभूवे / रारदामाहे
रारदाञ्चकृवहे / रारदांचकृवहे / रारदाम्बभूविवहे / रारदांबभूविवहे / रारदामासिवहे
रारदाञ्चकृमहे / रारदांचकृमहे / रारदाम्बभूविमहे / रारदांबभूविमहे / रारदामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रारदिता
रारदितारौ
रारदितारः
मध्यम
रारदितासे
रारदितासाथे
रारदिताध्वे
उत्तम
रारदिताहे
रारदितास्वहे
रारदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रारदिष्यते
रारदिष्येते
रारदिष्यन्ते
मध्यम
रारदिष्यसे
रारदिष्येथे
रारदिष्यध्वे
उत्तम
रारदिष्ये
रारदिष्यावहे
रारदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रारद्यताम्
रारद्येताम्
रारद्यन्ताम्
मध्यम
रारद्यस्व
रारद्येथाम्
रारद्यध्वम्
उत्तम
रारद्यै
रारद्यावहै
रारद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरारद्यत
अरारद्येताम्
अरारद्यन्त
मध्यम
अरारद्यथाः
अरारद्येथाम्
अरारद्यध्वम्
उत्तम
अरारद्ये
अरारद्यावहि
अरारद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रारद्येत
रारद्येयाताम्
रारद्येरन्
मध्यम
रारद्येथाः
रारद्येयाथाम्
रारद्येध्वम्
उत्तम
रारद्येय
रारद्येवहि
रारद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रारदिषीष्ट
रारदिषीयास्ताम्
रारदिषीरन्
मध्यम
रारदिषीष्ठाः
रारदिषीयास्थाम्
रारदिषीध्वम्
उत्तम
रारदिषीय
रारदिषीवहि
रारदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरारदि
अरारदिषाताम्
अरारदिषत
मध्यम
अरारदिष्ठाः
अरारदिषाथाम्
अरारदिढ्वम्
उत्तम
अरारदिषि
अरारदिष्वहि
अरारदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरारदिष्यत
अरारदिष्येताम्
अरारदिष्यन्त
मध्यम
अरारदिष्यथाः
अरारदिष्येथाम्
अरारदिष्यध्वम्
उत्तम
अरारदिष्ये
अरारदिष्यावहि
अरारदिष्यामहि