रथ्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रथ्यम्
रथ्ये
रथ्यानि
सम्बोधन
रथ्य
रथ्ये
रथ्यानि
द्वितीया
रथ्यम्
रथ्ये
रथ्यानि
तृतीया
रथ्येन
रथ्याभ्याम्
रथ्यैः
चतुर्थी
रथ्याय
रथ्याभ्याम्
रथ्येभ्यः
पञ्चमी
रथ्यात् / रथ्याद्
रथ्याभ्याम्
रथ्येभ्यः
षष्ठी
रथ्यस्य
रथ्ययोः
रथ्यानाम्
सप्तमी
रथ्ये
रथ्ययोः
रथ्येषु
 
एक
द्वि
बहु
प्रथमा
रथ्यम्
रथ्ये
रथ्यानि
सम्बोधन
रथ्य
रथ्ये
रथ्यानि
द्वितीया
रथ्यम्
रथ्ये
रथ्यानि
तृतीया
रथ्येन
रथ्याभ्याम्
रथ्यैः
चतुर्थी
रथ्याय
रथ्याभ्याम्
रथ्येभ्यः
पञ्चमी
रथ्यात् / रथ्याद्
रथ्याभ्याम्
रथ्येभ्यः
षष्ठी
रथ्यस्य
रथ्ययोः
रथ्यानाम्
सप्तमी
रथ्ये
रथ्ययोः
रथ्येषु


अन्याः