रथिक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रथिकः
रथिकौ
रथिकाः
सम्बोधन
रथिक
रथिकौ
रथिकाः
द्वितीया
रथिकम्
रथिकौ
रथिकान्
तृतीया
रथिकेन
रथिकाभ्याम्
रथिकैः
चतुर्थी
रथिकाय
रथिकाभ्याम्
रथिकेभ्यः
पञ्चमी
रथिकात् / रथिकाद्
रथिकाभ्याम्
रथिकेभ्यः
षष्ठी
रथिकस्य
रथिकयोः
रथिकानाम्
सप्तमी
रथिके
रथिकयोः
रथिकेषु
एक
द्वि
बहु
प्रथमा
रथिकः
रथिकौ
रथिकाः
सम्बोधन
रथिक
रथिकौ
रथिकाः
द्वितीया
रथिकम्
रथिकौ
रथिकान्
तृतीया
रथिकेन
रथिकाभ्याम्
रथिकैः
चतुर्थी
रथिकाय
रथिकाभ्याम्
रथिकेभ्यः
पञ्चमी
रथिकात् / रथिकाद्
रथिकाभ्याम्
रथिकेभ्यः
षष्ठी
रथिकस्य
रथिकयोः
रथिकानाम्
सप्तमी
रथिके
रथिकयोः
रथिकेषु
अन्याः