रथन्तर शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रथन्तरः
रथन्तरौ
रथन्तराः
सम्बोधन
रथन्तर
रथन्तरौ
रथन्तराः
द्वितीया
रथन्तरम्
रथन्तरौ
रथन्तरान्
तृतीया
रथन्तरेण
रथन्तराभ्याम्
रथन्तरैः
चतुर्थी
रथन्तराय
रथन्तराभ्याम्
रथन्तरेभ्यः
पञ्चमी
रथन्तरात् / रथन्तराद्
रथन्तराभ्याम्
रथन्तरेभ्यः
षष्ठी
रथन्तरस्य
रथन्तरयोः
रथन्तराणाम्
सप्तमी
रथन्तरे
रथन्तरयोः
रथन्तरेषु
एक
द्वि
बहु
प्रथमा
रथन्तरः
रथन्तरौ
रथन्तराः
सम्बोधन
रथन्तर
रथन्तरौ
रथन्तराः
द्वितीया
रथन्तरम्
रथन्तरौ
रथन्तरान्
तृतीया
रथन्तरेण
रथन्तराभ्याम्
रथन्तरैः
चतुर्थी
रथन्तराय
रथन्तराभ्याम्
रथन्तरेभ्यः
पञ्चमी
रथन्तरात् / रथन्तराद्
रथन्तराभ्याम्
रथन्तरेभ्यः
षष्ठी
रथन्तरस्य
रथन्तरयोः
रथन्तराणाम्
सप्तमी
रथन्तरे
रथन्तरयोः
रथन्तरेषु