रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रण्यते
रण्येते
रण्यन्ते
मध्यम
रण्यसे
रण्येथे
रण्यध्वे
उत्तम
रण्ये
रण्यावहे
रण्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रेणे
रेणाते
रेणिरे
मध्यम
रेणिषे
रेणाथे
रेणिध्वे
उत्तम
रेणे
रेणिवहे
रेणिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रणिता
रणितारौ
रणितारः
मध्यम
रणितासे
रणितासाथे
रणिताध्वे
उत्तम
रणिताहे
रणितास्वहे
रणितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रणिष्यते
रणिष्येते
रणिष्यन्ते
मध्यम
रणिष्यसे
रणिष्येथे
रणिष्यध्वे
उत्तम
रणिष्ये
रणिष्यावहे
रणिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रण्यताम्
रण्येताम्
रण्यन्ताम्
मध्यम
रण्यस्व
रण्येथाम्
रण्यध्वम्
उत्तम
रण्यै
रण्यावहै
रण्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरण्यत
अरण्येताम्
अरण्यन्त
मध्यम
अरण्यथाः
अरण्येथाम्
अरण्यध्वम्
उत्तम
अरण्ये
अरण्यावहि
अरण्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रण्येत
रण्येयाताम्
रण्येरन्
मध्यम
रण्येथाः
रण्येयाथाम्
रण्येध्वम्
उत्तम
रण्येय
रण्येवहि
रण्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रणिषीष्ट
रणिषीयास्ताम्
रणिषीरन्
मध्यम
रणिषीष्ठाः
रणिषीयास्थाम्
रणिषीध्वम्
उत्तम
रणिषीय
रणिषीवहि
रणिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराणि
अरणिषाताम्
अरणिषत
मध्यम
अरणिष्ठाः
अरणिषाथाम्
अरणिढ्वम्
उत्तम
अरणिषि
अरणिष्वहि
अरणिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरणिष्यत
अरणिष्येताम्
अरणिष्यन्त
मध्यम
अरणिष्यथाः
अरणिष्येथाम्
अरणिष्यध्वम्
उत्तम
अरणिष्ये
अरणिष्यावहि
अरणिष्यामहि