रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रणति
रणतः
रणन्ति
मध्यम
रणसि
रणथः
रणथ
उत्तम
रणामि
रणावः
रणामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रराण
रेणतुः
रेणुः
मध्यम
रेणिथ
रेणथुः
रेण
उत्तम
ररण / रराण
रेणिव
रेणिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रणिता
रणितारौ
रणितारः
मध्यम
रणितासि
रणितास्थः
रणितास्थ
उत्तम
रणितास्मि
रणितास्वः
रणितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रणिष्यति
रणिष्यतः
रणिष्यन्ति
मध्यम
रणिष्यसि
रणिष्यथः
रणिष्यथ
उत्तम
रणिष्यामि
रणिष्यावः
रणिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रणतात् / रणताद् / रणतु
रणताम्
रणन्तु
मध्यम
रणतात् / रणताद् / रण
रणतम्
रणत
उत्तम
रणानि
रणाव
रणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरणत् / अरणद्
अरणताम्
अरणन्
मध्यम
अरणः
अरणतम्
अरणत
उत्तम
अरणम्
अरणाव
अरणाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रणेत् / रणेद्
रणेताम्
रणेयुः
मध्यम
रणेः
रणेतम्
रणेत
उत्तम
रणेयम्
रणेव
रणेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रण्यात् / रण्याद्
रण्यास्ताम्
रण्यासुः
मध्यम
रण्याः
रण्यास्तम्
रण्यास्त
उत्तम
रण्यासम्
रण्यास्व
रण्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराणीत् / अराणीद् / अरणीत् / अरणीद्
अराणिष्टाम् / अरणिष्टाम्
अराणिषुः / अरणिषुः
मध्यम
अराणीः / अरणीः
अराणिष्टम् / अरणिष्टम्
अराणिष्ट / अरणिष्ट
उत्तम
अराणिषम् / अरणिषम्
अराणिष्व / अरणिष्व
अराणिष्म / अरणिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरणिष्यत् / अरणिष्यद्
अरणिष्यताम्
अरणिष्यन्
मध्यम
अरणिष्यः
अरणिष्यतम्
अरणिष्यत
उत्तम
अरणिष्यम्
अरणिष्याव
अरणिष्याम