रण्वनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रण्वनीयः
रण्वनीयौ
रण्वनीयाः
सम्बोधन
रण्वनीय
रण्वनीयौ
रण्वनीयाः
द्वितीया
रण्वनीयम्
रण्वनीयौ
रण्वनीयान्
तृतीया
रण्वनीयेन
रण्वनीयाभ्याम्
रण्वनीयैः
चतुर्थी
रण्वनीयाय
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
पञ्चमी
रण्वनीयात् / रण्वनीयाद्
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
षष्ठी
रण्वनीयस्य
रण्वनीययोः
रण्वनीयानाम्
सप्तमी
रण्वनीये
रण्वनीययोः
रण्वनीयेषु
 
एक
द्वि
बहु
प्रथमा
रण्वनीयः
रण्वनीयौ
रण्वनीयाः
सम्बोधन
रण्वनीय
रण्वनीयौ
रण्वनीयाः
द्वितीया
रण्वनीयम्
रण्वनीयौ
रण्वनीयान्
तृतीया
रण्वनीयेन
रण्वनीयाभ्याम्
रण्वनीयैः
चतुर्थी
रण्वनीयाय
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
पञ्चमी
रण्वनीयात् / रण्वनीयाद्
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
षष्ठी
रण्वनीयस्य
रण्वनीययोः
रण्वनीयानाम्
सप्तमी
रण्वनीये
रण्वनीययोः
रण्वनीयेषु


अन्याः