रणक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रणकः
रणकौ
रणकाः
सम्बोधन
रणक
रणकौ
रणकाः
द्वितीया
रणकम्
रणकौ
रणकान्
तृतीया
रणकेन
रणकाभ्याम्
रणकैः
चतुर्थी
रणकाय
रणकाभ्याम्
रणकेभ्यः
पञ्चमी
रणकात् / रणकाद्
रणकाभ्याम्
रणकेभ्यः
षष्ठी
रणकस्य
रणकयोः
रणकानाम्
सप्तमी
रणके
रणकयोः
रणकेषु
 
एक
द्वि
बहु
प्रथमा
रणकः
रणकौ
रणकाः
सम्बोधन
रणक
रणकौ
रणकाः
द्वितीया
रणकम्
रणकौ
रणकान्
तृतीया
रणकेन
रणकाभ्याम्
रणकैः
चतुर्थी
रणकाय
रणकाभ्याम्
रणकेभ्यः
पञ्चमी
रणकात् / रणकाद्
रणकाभ्याम्
रणकेभ्यः
षष्ठी
रणकस्य
रणकयोः
रणकानाम्
सप्तमी
रणके
रणकयोः
रणकेषु


अन्याः