रठित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रठितः
रठितौ
रठिताः
सम्बोधन
रठित
रठितौ
रठिताः
द्वितीया
रठितम्
रठितौ
रठितान्
तृतीया
रठितेन
रठिताभ्याम्
रठितैः
चतुर्थी
रठिताय
रठिताभ्याम्
रठितेभ्यः
पञ्चमी
रठितात् / रठिताद्
रठिताभ्याम्
रठितेभ्यः
षष्ठी
रठितस्य
रठितयोः
रठितानाम्
सप्तमी
रठिते
रठितयोः
रठितेषु
 
एक
द्वि
बहु
प्रथमा
रठितः
रठितौ
रठिताः
सम्बोधन
रठित
रठितौ
रठिताः
द्वितीया
रठितम्
रठितौ
रठितान्
तृतीया
रठितेन
रठिताभ्याम्
रठितैः
चतुर्थी
रठिताय
रठिताभ्याम्
रठितेभ्यः
पञ्चमी
रठितात् / रठिताद्
रठिताभ्याम्
रठितेभ्यः
षष्ठी
रठितस्य
रठितयोः
रठितानाम्
सप्तमी
रठिते
रठितयोः
रठितेषु


अन्याः