रठितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रठितव्यः
रठितव्यौ
रठितव्याः
सम्बोधन
रठितव्य
रठितव्यौ
रठितव्याः
द्वितीया
रठितव्यम्
रठितव्यौ
रठितव्यान्
तृतीया
रठितव्येन
रठितव्याभ्याम्
रठितव्यैः
चतुर्थी
रठितव्याय
रठितव्याभ्याम्
रठितव्येभ्यः
पञ्चमी
रठितव्यात् / रठितव्याद्
रठितव्याभ्याम्
रठितव्येभ्यः
षष्ठी
रठितव्यस्य
रठितव्ययोः
रठितव्यानाम्
सप्तमी
रठितव्ये
रठितव्ययोः
रठितव्येषु
एक
द्वि
बहु
प्रथमा
रठितव्यः
रठितव्यौ
रठितव्याः
सम्बोधन
रठितव्य
रठितव्यौ
रठितव्याः
द्वितीया
रठितव्यम्
रठितव्यौ
रठितव्यान्
तृतीया
रठितव्येन
रठितव्याभ्याम्
रठितव्यैः
चतुर्थी
रठितव्याय
रठितव्याभ्याम्
रठितव्येभ्यः
पञ्चमी
रठितव्यात् / रठितव्याद्
रठितव्याभ्याम्
रठितव्येभ्यः
षष्ठी
रठितव्यस्य
रठितव्ययोः
रठितव्यानाम्
सप्तमी
रठितव्ये
रठितव्ययोः
रठितव्येषु
अन्याः