रठनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रठनीयः
रठनीयौ
रठनीयाः
सम्बोधन
रठनीय
रठनीयौ
रठनीयाः
द्वितीया
रठनीयम्
रठनीयौ
रठनीयान्
तृतीया
रठनीयेन
रठनीयाभ्याम्
रठनीयैः
चतुर्थी
रठनीयाय
रठनीयाभ्याम्
रठनीयेभ्यः
पञ्चमी
रठनीयात् / रठनीयाद्
रठनीयाभ्याम्
रठनीयेभ्यः
षष्ठी
रठनीयस्य
रठनीययोः
रठनीयानाम्
सप्तमी
रठनीये
रठनीययोः
रठनीयेषु
एक
द्वि
बहु
प्रथमा
रठनीयः
रठनीयौ
रठनीयाः
सम्बोधन
रठनीय
रठनीयौ
रठनीयाः
द्वितीया
रठनीयम्
रठनीयौ
रठनीयान्
तृतीया
रठनीयेन
रठनीयाभ्याम्
रठनीयैः
चतुर्थी
रठनीयाय
रठनीयाभ्याम्
रठनीयेभ्यः
पञ्चमी
रठनीयात् / रठनीयाद्
रठनीयाभ्याम्
रठनीयेभ्यः
षष्ठी
रठनीयस्य
रठनीययोः
रठनीयानाम्
सप्तमी
रठनीये
रठनीययोः
रठनीयेषु
अन्याः