रट शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रटः
रटौ
रटाः
सम्बोधन
रट
रटौ
रटाः
द्वितीया
रटम्
रटौ
रटान्
तृतीया
रटेन
रटाभ्याम्
रटैः
चतुर्थी
रटाय
रटाभ्याम्
रटेभ्यः
पञ्चमी
रटात् / रटाद्
रटाभ्याम्
रटेभ्यः
षष्ठी
रटस्य
रटयोः
रटानाम्
सप्तमी
रटे
रटयोः
रटेषु
एक
द्वि
बहु
प्रथमा
रटः
रटौ
रटाः
सम्बोधन
रट
रटौ
रटाः
द्वितीया
रटम्
रटौ
रटान्
तृतीया
रटेन
रटाभ्याम्
रटैः
चतुर्थी
रटाय
रटाभ्याम्
रटेभ्यः
पञ्चमी
रटात् / रटाद्
रटाभ्याम्
रटेभ्यः
षष्ठी
रटस्य
रटयोः
रटानाम्
सप्तमी
रटे
रटयोः
रटेषु
अन्याः