रटित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रटितः
रटितौ
रटिताः
सम्बोधन
रटित
रटितौ
रटिताः
द्वितीया
रटितम्
रटितौ
रटितान्
तृतीया
रटितेन
रटिताभ्याम्
रटितैः
चतुर्थी
रटिताय
रटिताभ्याम्
रटितेभ्यः
पञ्चमी
रटितात् / रटिताद्
रटिताभ्याम्
रटितेभ्यः
षष्ठी
रटितस्य
रटितयोः
रटितानाम्
सप्तमी
रटिते
रटितयोः
रटितेषु
 
एक
द्वि
बहु
प्रथमा
रटितः
रटितौ
रटिताः
सम्बोधन
रटित
रटितौ
रटिताः
द्वितीया
रटितम्
रटितौ
रटितान्
तृतीया
रटितेन
रटिताभ्याम्
रटितैः
चतुर्थी
रटिताय
रटिताभ्याम्
रटितेभ्यः
पञ्चमी
रटितात् / रटिताद्
रटिताभ्याम्
रटितेभ्यः
षष्ठी
रटितस्य
रटितयोः
रटितानाम्
सप्तमी
रटिते
रटितयोः
रटितेषु


अन्याः