रटितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रटितव्यः
रटितव्यौ
रटितव्याः
सम्बोधन
रटितव्य
रटितव्यौ
रटितव्याः
द्वितीया
रटितव्यम्
रटितव्यौ
रटितव्यान्
तृतीया
रटितव्येन
रटितव्याभ्याम्
रटितव्यैः
चतुर्थी
रटितव्याय
रटितव्याभ्याम्
रटितव्येभ्यः
पञ्चमी
रटितव्यात् / रटितव्याद्
रटितव्याभ्याम्
रटितव्येभ्यः
षष्ठी
रटितव्यस्य
रटितव्ययोः
रटितव्यानाम्
सप्तमी
रटितव्ये
रटितव्ययोः
रटितव्येषु
 
एक
द्वि
बहु
प्रथमा
रटितव्यः
रटितव्यौ
रटितव्याः
सम्बोधन
रटितव्य
रटितव्यौ
रटितव्याः
द्वितीया
रटितव्यम्
रटितव्यौ
रटितव्यान्
तृतीया
रटितव्येन
रटितव्याभ्याम्
रटितव्यैः
चतुर्थी
रटितव्याय
रटितव्याभ्याम्
रटितव्येभ्यः
पञ्चमी
रटितव्यात् / रटितव्याद्
रटितव्याभ्याम्
रटितव्येभ्यः
षष्ठी
रटितव्यस्य
रटितव्ययोः
रटितव्यानाम्
सप्तमी
रटितव्ये
रटितव्ययोः
रटितव्येषु


अन्याः