रटनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रटनीयः
रटनीयौ
रटनीयाः
सम्बोधन
रटनीय
रटनीयौ
रटनीयाः
द्वितीया
रटनीयम्
रटनीयौ
रटनीयान्
तृतीया
रटनीयेन
रटनीयाभ्याम्
रटनीयैः
चतुर्थी
रटनीयाय
रटनीयाभ्याम्
रटनीयेभ्यः
पञ्चमी
रटनीयात् / रटनीयाद्
रटनीयाभ्याम्
रटनीयेभ्यः
षष्ठी
रटनीयस्य
रटनीययोः
रटनीयानाम्
सप्तमी
रटनीये
रटनीययोः
रटनीयेषु
 
एक
द्वि
बहु
प्रथमा
रटनीयः
रटनीयौ
रटनीयाः
सम्बोधन
रटनीय
रटनीयौ
रटनीयाः
द्वितीया
रटनीयम्
रटनीयौ
रटनीयान्
तृतीया
रटनीयेन
रटनीयाभ्याम्
रटनीयैः
चतुर्थी
रटनीयाय
रटनीयाभ्याम्
रटनीयेभ्यः
पञ्चमी
रटनीयात् / रटनीयाद्
रटनीयाभ्याम्
रटनीयेभ्यः
षष्ठी
रटनीयस्य
रटनीययोः
रटनीयानाम्
सप्तमी
रटनीये
रटनीययोः
रटनीयेषु


अन्याः