रञ्ज शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रञ्जः
रञ्जौ
रञ्जाः
सम्बोधन
रञ्ज
रञ्जौ
रञ्जाः
द्वितीया
रञ्जम्
रञ्जौ
रञ्जान्
तृतीया
रञ्जेन
रञ्जाभ्याम्
रञ्जैः
चतुर्थी
रञ्जाय
रञ्जाभ्याम्
रञ्जेभ्यः
पञ्चमी
रञ्जात् / रञ्जाद्
रञ्जाभ्याम्
रञ्जेभ्यः
षष्ठी
रञ्जस्य
रञ्जयोः
रञ्जानाम्
सप्तमी
रञ्जे
रञ्जयोः
रञ्जेषु
एक
द्वि
बहु
प्रथमा
रञ्जः
रञ्जौ
रञ्जाः
सम्बोधन
रञ्ज
रञ्जौ
रञ्जाः
द्वितीया
रञ्जम्
रञ्जौ
रञ्जान्
तृतीया
रञ्जेन
रञ्जाभ्याम्
रञ्जैः
चतुर्थी
रञ्जाय
रञ्जाभ्याम्
रञ्जेभ्यः
पञ्चमी
रञ्जात् / रञ्जाद्
रञ्जाभ्याम्
रञ्जेभ्यः
षष्ठी
रञ्जस्य
रञ्जयोः
रञ्जानाम्
सप्तमी
रञ्जे
रञ्जयोः
रञ्जेषु
अन्याः