रञ्जित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रञ्जितः
रञ्जितौ
रञ्जिताः
सम्बोधन
रञ्जित
रञ्जितौ
रञ्जिताः
द्वितीया
रञ्जितम्
रञ्जितौ
रञ्जितान्
तृतीया
रञ्जितेन
रञ्जिताभ्याम्
रञ्जितैः
चतुर्थी
रञ्जिताय
रञ्जिताभ्याम्
रञ्जितेभ्यः
पञ्चमी
रञ्जितात् / रञ्जिताद्
रञ्जिताभ्याम्
रञ्जितेभ्यः
षष्ठी
रञ्जितस्य
रञ्जितयोः
रञ्जितानाम्
सप्तमी
रञ्जिते
रञ्जितयोः
रञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
रञ्जितः
रञ्जितौ
रञ्जिताः
सम्बोधन
रञ्जित
रञ्जितौ
रञ्जिताः
द्वितीया
रञ्जितम्
रञ्जितौ
रञ्जितान्
तृतीया
रञ्जितेन
रञ्जिताभ्याम्
रञ्जितैः
चतुर्थी
रञ्जिताय
रञ्जिताभ्याम्
रञ्जितेभ्यः
पञ्चमी
रञ्जितात् / रञ्जिताद्
रञ्जिताभ्याम्
रञ्जितेभ्यः
षष्ठी
रञ्जितस्य
रञ्जितयोः
रञ्जितानाम्
सप्तमी
रञ्जिते
रञ्जितयोः
रञ्जितेषु


अन्याः