रञ्जनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रञ्जनीयः
रञ्जनीयौ
रञ्जनीयाः
सम्बोधन
रञ्जनीय
रञ्जनीयौ
रञ्जनीयाः
द्वितीया
रञ्जनीयम्
रञ्जनीयौ
रञ्जनीयान्
तृतीया
रञ्जनीयेन
रञ्जनीयाभ्याम्
रञ्जनीयैः
चतुर्थी
रञ्जनीयाय
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
पञ्चमी
रञ्जनीयात् / रञ्जनीयाद्
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
षष्ठी
रञ्जनीयस्य
रञ्जनीययोः
रञ्जनीयानाम्
सप्तमी
रञ्जनीये
रञ्जनीययोः
रञ्जनीयेषु
एक
द्वि
बहु
प्रथमा
रञ्जनीयः
रञ्जनीयौ
रञ्जनीयाः
सम्बोधन
रञ्जनीय
रञ्जनीयौ
रञ्जनीयाः
द्वितीया
रञ्जनीयम्
रञ्जनीयौ
रञ्जनीयान्
तृतीया
रञ्जनीयेन
रञ्जनीयाभ्याम्
रञ्जनीयैः
चतुर्थी
रञ्जनीयाय
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
पञ्चमी
रञ्जनीयात् / रञ्जनीयाद्
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
षष्ठी
रञ्जनीयस्य
रञ्जनीययोः
रञ्जनीयानाम्
सप्तमी
रञ्जनीये
रञ्जनीययोः
रञ्जनीयेषु
अन्याः