रञ्जक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रञ्जकः
रञ्जकौ
रञ्जकाः
सम्बोधन
रञ्जक
रञ्जकौ
रञ्जकाः
द्वितीया
रञ्जकम्
रञ्जकौ
रञ्जकान्
तृतीया
रञ्जकेन
रञ्जकाभ्याम्
रञ्जकैः
चतुर्थी
रञ्जकाय
रञ्जकाभ्याम्
रञ्जकेभ्यः
पञ्चमी
रञ्जकात् / रञ्जकाद्
रञ्जकाभ्याम्
रञ्जकेभ्यः
षष्ठी
रञ्जकस्य
रञ्जकयोः
रञ्जकानाम्
सप्तमी
रञ्जके
रञ्जकयोः
रञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
रञ्जकः
रञ्जकौ
रञ्जकाः
सम्बोधन
रञ्जक
रञ्जकौ
रञ्जकाः
द्वितीया
रञ्जकम्
रञ्जकौ
रञ्जकान्
तृतीया
रञ्जकेन
रञ्जकाभ्याम्
रञ्जकैः
चतुर्थी
रञ्जकाय
रञ्जकाभ्याम्
रञ्जकेभ्यः
पञ्चमी
रञ्जकात् / रञ्जकाद्
रञ्जकाभ्याम्
रञ्जकेभ्यः
षष्ठी
रञ्जकस्य
रञ्जकयोः
रञ्जकानाम्
सप्तमी
रञ्जके
रञ्जकयोः
रञ्जकेषु


अन्याः