रज्यमान शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रज्यमानः
रज्यमानौ
रज्यमानाः
सम्बोधन
रज्यमान
रज्यमानौ
रज्यमानाः
द्वितीया
रज्यमानम्
रज्यमानौ
रज्यमानान्
तृतीया
रज्यमानेन
रज्यमानाभ्याम्
रज्यमानैः
चतुर्थी
रज्यमानाय
रज्यमानाभ्याम्
रज्यमानेभ्यः
पञ्चमी
रज्यमानात् / रज्यमानाद्
रज्यमानाभ्याम्
रज्यमानेभ्यः
षष्ठी
रज्यमानस्य
रज्यमानयोः
रज्यमानानाम्
सप्तमी
रज्यमाने
रज्यमानयोः
रज्यमानेषु
एक
द्वि
बहु
प्रथमा
रज्यमानः
रज्यमानौ
रज्यमानाः
सम्बोधन
रज्यमान
रज्यमानौ
रज्यमानाः
द्वितीया
रज्यमानम्
रज्यमानौ
रज्यमानान्
तृतीया
रज्यमानेन
रज्यमानाभ्याम्
रज्यमानैः
चतुर्थी
रज्यमानाय
रज्यमानाभ्याम्
रज्यमानेभ्यः
पञ्चमी
रज्यमानात् / रज्यमानाद्
रज्यमानाभ्याम्
रज्यमानेभ्यः
षष्ठी
रज्यमानस्य
रज्यमानयोः
रज्यमानानाम्
सप्तमी
रज्यमाने
रज्यमानयोः
रज्यमानेषु
अन्याः