रजक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रजकः
रजकौ
रजकाः
सम्बोधन
रजक
रजकौ
रजकाः
द्वितीया
रजकम्
रजकौ
रजकान्
तृतीया
रजकेन
रजकाभ्याम्
रजकैः
चतुर्थी
रजकाय
रजकाभ्याम्
रजकेभ्यः
पञ्चमी
रजकात् / रजकाद्
रजकाभ्याम्
रजकेभ्यः
षष्ठी
रजकस्य
रजकयोः
रजकानाम्
सप्तमी
रजके
रजकयोः
रजकेषु
एक
द्वि
बहु
प्रथमा
रजकः
रजकौ
रजकाः
सम्बोधन
रजक
रजकौ
रजकाः
द्वितीया
रजकम्
रजकौ
रजकान्
तृतीया
रजकेन
रजकाभ्याम्
रजकैः
चतुर्थी
रजकाय
रजकाभ्याम्
रजकेभ्यः
पञ्चमी
रजकात् / रजकाद्
रजकाभ्याम्
रजकेभ्यः
षष्ठी
रजकस्य
रजकयोः
रजकानाम्
सप्तमी
रजके
रजकयोः
रजकेषु
अन्याः